5 Simple Statements About bhairav kavach Explained

Wiki Article



श्रद्धयाऽश्रद्धयावापि पठनात् कवचस्य यत् । सर्वसिद्धिमवाप्नोति यदयन्मनसि रोचते ।।

भैरवं कवचं ब्रूहि यदि चास्ति कृपा मयि ॥ १॥

नैव सिद्धिर्भवेत्तस्य विघ्नस्तस्य पदे पदे । आदौ वर्म पठित्वा तु तस्य सिद्धिर्भविष्यति ।।

तत्र मन्त्राद्यक्षरं तु वासुदेवस्वरूपकम् ।

ಧ್ಯಾಯೇನ್ನೀಲಾದ್ರಿಕಾಂತಂ ಶಶಿಶಕಲಧರಂ ಮುಂಡಮಾಲಂ ಮಹೇಶಂ

पेयं खाद्यं च चोष्यं च तौ कृत्वा तु परस्परम् ।

ಪಾತು ಸಾಕಲಕೋ ಭ್ರಾತೄನ್ ಶ್ರಿಯಂ ಮೇ ಸತತಂ ಗಿರಃ

सर्वदा पातु ह्रीं बीजं बाह्वोर्युगलमेव website च ॥

वाद्यं वाद्यप्रियः पातु भैरवो नित्यसम्पदा

ಆಗ್ನೇಯ್ಯಾಂ ಚ ರುರುಃ ಪಾತು ದಕ್ಷಿಣೇ ಚಂಡಭೈರವಃ

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *

ऊर्ध्वं पातु विधाता च पाताले नन्दको विभुः

तस्य ध्यानम् त्रिधा प्रोक्तं सात्त्विकादिप्रभेदतः

Report this wiki page