Everything about bhairav kavach

Wiki Article

महाकालोऽवतु क्षेत्रं श्रियं मे सर्वतो गिरा

डाकिनी पुत्रकः पातु पुत्रान् में सर्वतः प्रभुः ।

 

भुजङ्गभूषिते देवि भस्मास्थिमणिमण्डितः ।

सद्योजातस्तु मां पायात् सर्वतो देवसेवितः ॥

೨೨

ऊर्ध्वं पातु विधाता च पाताले नन्दको विभुः ।



ಟಿಪ್ಪಣಿಯನ್ನು ಬರೆಯಲು ನೀವು ಲಾಗಿನ್ ಆಗಿರಬೇಕು.

वाद्यं वाद्यप्रियः पातु भैरवो नित्यसम्पदा

कुंकुमेनाप्टगन्धेन गोरोचनैश्च केशरैः।

get more info यस्मै कस्मै न दातव्यं कवचेशं सुदुर्लभम्

षडंगासहिथो देवो नित्यं रक्षातु भैरवह

Report this wiki page